Original

राजा दुर्योधनो नाम सखास्य भविता नृप ।तस्य स्नेहावबद्धोऽसौ ब्राह्मणानवमंस्यते ॥ ४५ ॥

Segmented

राजा दुर्योधनो नाम सखा अस्य भविता नृप तस्य स्नेह-अवबद्धः ऽसौ ब्राह्मणान् अवमंस्यते

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
नाम नाम pos=i
सखा सखि pos=n,g=,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
भविता भू pos=v,p=3,n=s,l=lrt
नृप नृप pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
स्नेह स्नेह pos=n,comp=y
अवबद्धः अवबन्ध् pos=va,g=m,c=1,n=s,f=part
ऽसौ अदस् pos=n,g=m,c=1,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
अवमंस्यते अवमन् pos=v,p=3,n=s,l=lrt