Original

तानुवाचाव्ययो देवो विहितं तत्र वै मया ।यथास्य भविता मृत्युरचिरेणैव भारत ॥ ४४ ॥

Segmented

तान् उवाच अव्ययः देवो विहितम् तत्र वै मया यथा अस्य भविता मृत्युः अचिरेण एव भारत

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
अव्ययः अव्यय pos=a,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
वै वै pos=i
मया मद् pos=n,g=,c=3,n=s
यथा यथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भविता भू pos=v,p=3,n=s,l=lrt
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
अचिरेण अचिरेण pos=i
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s