Original

ततो देवाः समेत्याथ ब्रह्माणमिदमब्रुवन् ।वधाय रक्षसस्तस्य बलविप्रकृतास्तदा ॥ ४३ ॥

Segmented

ततो देवाः समेत्य अथ ब्रह्माणम् इदम् अब्रुवन् वधाय रक्षसः तस्य बल-विप्रकृताः तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
समेत्य समे pos=vi
अथ अथ pos=i
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
वधाय वध pos=n,g=m,c=4,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
तस्य तद् pos=n,g=n,c=6,n=s
बल बल pos=n,comp=y
विप्रकृताः विप्रकृ pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i