Original

द्विजावमानादन्यत्र प्रादाद्वरमनुत्तमम् ।अभयं सर्वभूतेभ्यस्ततस्तस्मै जगत्प्रभुः ॥ ४१ ॥

Segmented

द्विज-अवमानात् अन्यत्र प्रादाद् वरम् अनुत्तमम् अभयम् सर्व-भूतेभ्यः ततस् तस्मै जगत्प्रभुः

Analysis

Word Lemma Parse
द्विज द्विज pos=n,comp=y
अवमानात् अवमान pos=n,g=m,c=5,n=s
अन्यत्र अन्यत्र pos=i
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
वरम् वर pos=n,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s
अभयम् अभय pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतेभ्यः भूत pos=n,g=n,c=5,n=p
ततस् ततस् pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
जगत्प्रभुः जगत्प्रभु pos=n,g=m,c=1,n=s