Original

ताः शनैरिव सव्रीडं प्रशशंसुर्युधिष्ठिरम् ।भीमसेनार्जुनौ चैव माद्रीपुत्रौ च पाण्डवौ ॥ ४ ॥

Segmented

ताः शनैः इव स व्रीडम् प्रशशंसुः युधिष्ठिरम् भीमसेन-अर्जुनौ च एव माद्री-पुत्रौ च पाण्डवौ

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=1,n=p
शनैः शनैस् pos=i
इव इव pos=i
pos=i
व्रीडम् व्रीडा pos=n,g=n,c=2,n=s
प्रशशंसुः प्रशंस् pos=v,p=3,n=p,l=lit
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
भीमसेन भीमसेन pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=2,n=d
pos=i
एव एव pos=i
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
pos=i
पाण्डवौ पाण्डव pos=n,g=m,c=2,n=d