Original

पुरा कृतयुगे तात चार्वाको नाम राक्षसः ।तपस्तेपे महाबाहो बदर्यां बहुवत्सरम् ॥ ३९ ॥

Segmented

पुरा कृत-युगे तात चार्वाको नाम राक्षसः तपः तेपे महा-बाहो बदर्याम् बहु-वत्सरम्

Analysis

Word Lemma Parse
पुरा पुरा pos=i
कृत कृत pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
तात तात pos=n,g=m,c=8,n=s
चार्वाको चार्वाक pos=n,g=m,c=1,n=s
नाम नाम pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
बदर्याम् बदरी pos=n,g=f,c=7,n=s
बहु बहु pos=a,comp=y
वत्सरम् वत्सर pos=n,g=m,c=2,n=s