Original

पूजिताश्च ययुर्विप्रा राजानमभिनन्द्य तम् ।राजा च हर्षमापेदे पाण्डवः ससुहृज्जनः ॥ ३७ ॥

Segmented

पूजिताः च ययुः विप्रा राजानम् अभिनन्द्य तम् राजा च हर्षम् आपेदे पाण्डवः स सुहृद्-जनः

Analysis

Word Lemma Parse
पूजिताः पूजय् pos=va,g=m,c=1,n=p,f=part
pos=i
ययुः या pos=v,p=3,n=p,l=lit
विप्रा विप्र pos=n,g=m,c=1,n=p
राजानम् राजन् pos=n,g=m,c=2,n=s
अभिनन्द्य अभिनन्द् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
हर्षम् हर्ष pos=n,g=m,c=2,n=s
आपेदे आपद् pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
pos=i
सुहृद् सुहृद् pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s