Original

स पपात विनिर्दग्धस्तेजसा ब्रह्मवादिनाम् ।महेन्द्राशनिनिर्दग्धः पादपोऽङ्कुरवानिव ॥ ३६ ॥

Segmented

स पपात विनिर्दग्धः तेजसा ब्रह्म-वादिनाम् महा-इन्द्र-अशनि-निर्दग्धः पादपो ऽङ्कुरवान् इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
विनिर्दग्धः विनिर्दह् pos=va,g=m,c=1,n=s,f=part
तेजसा तेजस् pos=n,g=n,c=3,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनाम् वादिन् pos=a,g=m,c=6,n=p
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
निर्दग्धः निर्दह् pos=va,g=m,c=1,n=s,f=part
पादपो पादप pos=n,g=m,c=1,n=s
ऽङ्कुरवान् अङ्कुरवत् pos=a,g=m,c=1,n=s
इव इव pos=i