Original

न वयं ब्रूम धर्मात्मन्व्येतु ते भयमीदृशम् ।उपतिष्ठतु कल्याणं भवन्तं भ्रातृभिः सह ॥ ३४ ॥

Segmented

न वयम् ब्रूम धर्म-आत्मन् व्येतु ते भयम् ईदृशम् उपतिष्ठतु कल्याणम् भवन्तम् भ्रातृभिः सह

Analysis

Word Lemma Parse
pos=i
वयम् मद् pos=n,g=,c=1,n=p
ब्रूम ब्रू pos=v,p=1,n=p,l=lot
धर्म धर्म pos=n,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
व्येतु वी pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s
ईदृशम् ईदृश pos=a,g=n,c=1,n=s
उपतिष्ठतु उपस्था pos=v,p=3,n=s,l=lot
कल्याणम् कल्याण pos=n,g=n,c=1,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i