Original

ब्राह्मणा ऊचुः ।एष दुर्योधनसखा चार्वाको नाम राक्षसः ।परिव्राजकरूपेण हितं तस्य चिकीर्षति ॥ ३३ ॥

Segmented

ब्राह्मणा ऊचुः एष दुर्योधन-सखा चार्वाको नाम राक्षसः परिव्राजक-रूपेण हितम् तस्य चिकीर्षति

Analysis

Word Lemma Parse
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
एष एतद् pos=n,g=m,c=1,n=s
दुर्योधन दुर्योधन pos=n,comp=y
सखा सखि pos=n,g=,c=1,n=s
चार्वाको चार्वाक pos=n,g=m,c=1,n=s
नाम नाम pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
परिव्राजक परिव्राजक pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
हितम् हित pos=a,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
चिकीर्षति चिकीर्ष् pos=v,p=3,n=s,l=lat