Original

जज्ञुश्चैव महात्मानस्ततस्तं ज्ञानचक्षुषा ।ब्राह्मणा वेदविद्वांसस्तपोभिर्विमलीकृताः ॥ ३२ ॥

Segmented

जज्ञुः च एव महात्मानः ततस् तम् ज्ञानचक्षुषा ब्राह्मणा वेद-विद्वांसः तपोभिः विमलीकृताः

Analysis

Word Lemma Parse
जज्ञुः ज्ञा pos=v,p=3,n=p,l=lit
pos=i
एव एव pos=i
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
ज्ञानचक्षुषा ज्ञानचक्षुस् pos=n,g=n,c=3,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
विद्वांसः विद्वस् pos=a,g=m,c=1,n=p
तपोभिः तपस् pos=n,g=n,c=3,n=p
विमलीकृताः विमलीकृ pos=va,g=m,c=1,n=p,f=part