Original

वैशंपायन उवाच ।ततो राजन्ब्राह्मणास्ते सर्व एव विशां पते ।ऊचुर्नैतद्वचोऽस्माकं श्रीरस्तु तव पार्थिव ॥ ३१ ॥

Segmented

वैशंपायन उवाच ततो राजन् ब्राह्मणाः ते सर्व एव विशाम् पते ऊचुः न एतत् वचो ऽस्माकम् श्रीः अस्तु तव पार्थिव

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
वचो वचस् pos=n,g=n,c=1,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
श्रीः श्री pos=n,g=f,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
तव त्वद् pos=n,g=,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s