Original

युधिष्ठिर उवाच ।प्रसीदन्तु भवन्तो मे प्रणतस्याभियाचतः ।प्रत्यापन्नं व्यसनिनं न मां धिक्कर्तुमर्हथ ॥ ३० ॥

Segmented

युधिष्ठिर उवाच प्रसीदन्तु भवन्तो मे प्रणतस्य अभियाच् प्रत्यापन्नम् व्यसनिनम् न माम् धिक् कर्तुम् अर्हथ

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रसीदन्तु प्रसद् pos=v,p=3,n=p,l=lot
भवन्तो भवत् pos=a,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
प्रणतस्य प्रणम् pos=va,g=m,c=6,n=s,f=part
अभियाच् अभियाच् pos=va,g=m,c=6,n=s,f=part
प्रत्यापन्नम् प्रत्यापद् pos=va,g=m,c=2,n=s,f=part
व्यसनिनम् व्यसनिन् pos=a,g=m,c=2,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
धिक् धिक् pos=i
कर्तुम् कृ pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat