Original

गृहाणि राजमार्गे तु रत्नवन्ति बृहन्ति च ।प्राकम्पन्तेव भारेण स्त्रीणां पूर्णानि भारत ॥ ३ ॥

Segmented

गृहाणि राजमार्गे तु रत्नवन्ति बृहन्ति च प्राकम्पन्त इव भारेण स्त्रीणाम् पूर्णानि भारत

Analysis

Word Lemma Parse
गृहाणि गृह pos=n,g=n,c=1,n=p
राजमार्गे राजमार्ग pos=n,g=m,c=7,n=s
तु तु pos=i
रत्नवन्ति रत्नवत् pos=a,g=n,c=1,n=p
बृहन्ति बृहत् pos=a,g=n,c=1,n=p
pos=i
प्राकम्पन्त प्रकम्प् pos=v,p=3,n=p,l=lan
इव इव pos=i
भारेण भार pos=n,g=m,c=3,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
पूर्णानि पृ pos=va,g=n,c=1,n=p,f=part
भारत भारत pos=n,g=m,c=8,n=s