Original

ततस्ते ब्राह्मणाः सर्वे स च राजा युधिष्ठिरः ।व्रीडिताः परमोद्विग्नास्तूष्णीमासन्विशां पते ॥ २९ ॥

Segmented

ततस् ते ब्राह्मणाः सर्वे स च राजा युधिष्ठिरः व्रीडिताः परम-उद्विग्नाः तूष्णीम् आसन् विशाम् पते

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
व्रीडिताः व्रीड् pos=va,g=m,c=1,n=p,f=part
परम परम pos=a,comp=y
उद्विग्नाः उद्विज् pos=va,g=m,c=1,n=p,f=part
तूष्णीम् तूष्णीम् pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s