Original

इति ते वै द्विजाः श्रुत्वा तस्य घोरस्य रक्षसः ।विव्यथुश्चुक्रुशुश्चैव तस्य वाक्यप्रधर्षिताः ॥ २८ ॥

Segmented

इति ते वै द्विजाः श्रुत्वा तस्य घोरस्य रक्षसः विव्यथुः चुक्रुशुः च एव तस्य वाक्य-प्रधर्षिताः

Analysis

Word Lemma Parse
इति इति pos=i
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
द्विजाः द्विज pos=n,g=m,c=1,n=p
श्रुत्वा श्रु pos=vi
तस्य तद् pos=n,g=n,c=6,n=s
घोरस्य घोर pos=a,g=n,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
विव्यथुः व्यथ् pos=v,p=3,n=p,l=lit
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit
pos=i
एव एव pos=i
तस्य तद् pos=n,g=m,c=6,n=s
वाक्य वाक्य pos=n,comp=y
प्रधर्षिताः प्रधर्षय् pos=va,g=m,c=1,n=p,f=part