Original

किं ते राज्येन कौन्तेय कृत्वेमं ज्ञातिसंक्षयम् ।घातयित्वा गुरूंश्चैव मृतं श्रेयो न जीवितम् ॥ २७ ॥

Segmented

किम् ते राज्येन कौन्तेय कृत्वा इमम् ज्ञाति-संक्षयम् घातयित्वा गुरून् च एव मृतम् श्रेयो न जीवितम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
राज्येन राज्य pos=n,g=n,c=3,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
कृत्वा कृ pos=vi
इमम् इदम् pos=n,g=m,c=2,n=s
ज्ञाति ज्ञाति pos=n,comp=y
संक्षयम् संक्षय pos=n,g=m,c=2,n=s
घातयित्वा घातय् pos=vi
गुरून् गुरु pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
मृतम् मृत pos=n,g=n,c=1,n=s
श्रेयो श्रेयस् pos=a,g=n,c=1,n=s
pos=i
जीवितम् जीवित pos=n,g=n,c=1,n=s