Original

इमे प्राहुर्द्विजाः सर्वे समारोप्य वचो मयि ।धिग्भवन्तं कुनृपतिं ज्ञातिघातिनमस्तु वै ॥ २६ ॥

Segmented

इमे प्राहुः द्विजाः सर्वे समारोप्य वचो मयि धिग् भवन्तम् कु नृपतिम् ज्ञाति-घातिनम् अस्तु वै

Analysis

Word Lemma Parse
इमे इदम् pos=n,g=m,c=1,n=p
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
द्विजाः द्विज pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
समारोप्य समारोपय् pos=vi
वचो वचस् pos=n,g=n,c=2,n=s
मयि मद् pos=n,g=,c=7,n=s
धिग् धिक् pos=i
भवन्तम् भवत् pos=a,g=m,c=2,n=s
कु कु pos=i
नृपतिम् नृपति pos=n,g=m,c=2,n=s
ज्ञाति ज्ञाति pos=n,comp=y
घातिनम् घातिन् pos=a,g=m,c=2,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
वै वै pos=i