Original

वृतः सर्वैस्तदा विप्रैराशीर्वादविवक्षुभिः ।परंसहस्रै राजेन्द्र तपोनियमसंस्थितैः ॥ २४ ॥

Segmented

वृतः सर्वैः तदा विप्रैः आशीर्वाद-विवक्षुभिः परम् सहस्रै राज-इन्द्र तपः-नियम-संस्थितैः

Analysis

Word Lemma Parse
वृतः वृ pos=va,g=m,c=1,n=s,f=part
सर्वैः सर्व pos=n,g=m,c=3,n=p
तदा तदा pos=i
विप्रैः विप्र pos=n,g=m,c=3,n=p
आशीर्वाद आशीर्वाद pos=n,comp=y
विवक्षुभिः विवक्षु pos=a,g=m,c=3,n=p
परम् परम् pos=i
सहस्रै सहस्र pos=n,g=n,c=3,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तपः तपस् pos=n,comp=y
नियम नियम pos=n,comp=y
संस्थितैः संस्था pos=va,g=m,c=3,n=p,f=part