Original

तत्र दुर्योधनसखा भिक्षुरूपेण संवृतः ।सांख्यः शिखी त्रिदण्डी च धृष्टो विगतसाध्वसः ॥ २३ ॥

Segmented

तत्र दुर्योधन-सखा भिक्षु-रूपेण संवृतः सांख्यः शिखी त्रिदण्डी च धृष्टो विगत-साध्वसः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
दुर्योधन दुर्योधन pos=n,comp=y
सखा सखि pos=n,g=,c=1,n=s
भिक्षु भिक्षु pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
सांख्यः सांख्य pos=n,g=m,c=1,n=s
शिखी शिखिन् pos=n,g=m,c=1,n=s
त्रिदण्डी त्रिदण्डिन् pos=n,g=m,c=1,n=s
pos=i
धृष्टो धृष् pos=va,g=m,c=1,n=s,f=part
विगत विगम् pos=va,comp=y,f=part
साध्वसः साध्वस pos=n,g=m,c=1,n=s