Original

निःशब्दे च स्थिते तत्र ततो विप्रजने पुनः ।राजानं ब्राह्मणच्छद्मा चार्वाको राक्षसोऽब्रवीत् ॥ २२ ॥

Segmented

निःशब्दे च स्थिते तत्र ततो विप्र-जने पुनः राजानम् ब्राह्मण-छद्मा चार्वाको राक्षसो ऽब्रवीत्

Analysis

Word Lemma Parse
निःशब्दे निःशब्द pos=a,g=m,c=7,n=s
pos=i
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
तत्र तत्र pos=i
ततो ततस् pos=i
विप्र विप्र pos=n,comp=y
जने जन pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
छद्मा छद्मन् pos=n,g=m,c=1,n=s
चार्वाको चार्वाक pos=n,g=m,c=1,n=s
राक्षसो राक्षस pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan