Original

ततो दुन्दुभिनिर्घोषः शङ्खानां च मनोरमः ।जयं प्रवदतां तत्र स्वनः प्रादुरभून्नृप ॥ २१ ॥

Segmented

ततो दुन्दुभि-निर्घोषः शङ्खानाम् च मनोरमः जयम् प्रवदताम् तत्र स्वनः प्रादुरभूत् नृप

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुन्दुभि दुन्दुभि pos=n,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
शङ्खानाम् शङ्ख pos=n,g=m,c=6,n=p
pos=i
मनोरमः मनोरम pos=a,g=m,c=1,n=s
जयम् जय pos=n,g=m,c=2,n=s
प्रवदताम् प्रवद् pos=va,g=m,c=6,n=p,f=part
तत्र तत्र pos=i
स्वनः स्वन pos=n,g=m,c=1,n=s
प्रादुरभूत् प्रादुर्भू pos=v,p=3,n=s,l=lun
नृप नृप pos=n,g=m,c=8,n=s