Original

हंसवन्नेदुषां राजन्द्विजानां तत्र भारती ।शुश्रुवे वेदविदुषां पुष्कलार्थपदाक्षरा ॥ २० ॥

Segmented

हंस-वत् नेदुषाम् राजन् द्विजानाम् तत्र भारती शुश्रुवे वेद-विदुषाम् पुष्कल-अर्थ-पद-अक्षरा

Analysis

Word Lemma Parse
हंस हंस pos=n,comp=y
वत् वत् pos=i
नेदुषाम् नद् pos=va,g=m,c=6,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
द्विजानाम् द्विज pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
भारती भारती pos=n,g=f,c=1,n=s
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit
वेद वेद pos=n,comp=y
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
पुष्कल पुष्कल pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
पद पद pos=n,comp=y
अक्षरा अक्षर pos=n,g=f,c=1,n=s