Original

ततः पुण्याहघोषोऽभूद्दिवं स्तब्ध्वेव भारत ।सुहृदां हर्षजननः पुण्यः श्रुतिसुखावहः ॥ १९ ॥

Segmented

ततः पुण्य-अह-घोषः ऽभूद् दिवम् स्तब्ध्वा इव भारत सुहृदाम् हर्ष-जननः पुण्यः श्रुति-सुख-आवहः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुण्य पुण्य pos=a,comp=y
अह अह pos=n,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
दिवम् दिव् pos=n,g=,c=2,n=s
स्तब्ध्वा स्तम्भ् pos=vi
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
हर्ष हर्ष pos=n,comp=y
जननः जनन pos=a,g=m,c=1,n=s
पुण्यः पुण्य pos=a,g=m,c=1,n=s
श्रुति श्रुति pos=n,comp=y
सुख सुख pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s