Original

सुमनोमोदकै रत्नैर्हिरण्येन च भूरिणा ।गोभिर्वस्त्रैश्च राजेन्द्र विविधैश्च किमिच्छकैः ॥ १८ ॥

Segmented

सुमनः-मोदकैः रत्नैः हिरण्येन च भूरिणा गोभिः वस्त्रैः च राज-इन्द्र विविधैः च किमिच्छकैः

Analysis

Word Lemma Parse
सुमनः सुमनस् pos=n,comp=y
मोदकैः मोदक pos=n,g=m,c=3,n=p
रत्नैः रत्न pos=n,g=n,c=3,n=p
हिरण्येन हिरण्य pos=n,g=n,c=3,n=s
pos=i
भूरिणा भूरि pos=n,g=n,c=3,n=s
गोभिः गो pos=n,g=,c=3,n=p
वस्त्रैः वस्त्र pos=n,g=n,c=3,n=p
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
विविधैः विविध pos=a,g=m,c=3,n=p
pos=i
किमिच्छकैः किमिच्छक pos=n,g=n,c=3,n=p