Original

तान्स संपूजयामास कौन्तेयो विधिवद्द्विजान् ।धौम्यं गुरुं पुरस्कृत्य ज्येष्ठं पितरमेव च ॥ १७ ॥

Segmented

तान् स संपूजयामास कौन्तेयो विधिवद् द्विजान् धौम्यम् गुरुम् पुरस्कृत्य ज्येष्ठम् पितरम् एव च

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
संपूजयामास सम्पूजय् pos=v,p=3,n=s,l=lit
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
विधिवद् विधिवत् pos=i
द्विजान् द्विज pos=n,g=m,c=2,n=p
धौम्यम् धौम्य pos=n,g=m,c=2,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i