Original

स संवृतस्तदा विप्रैराशीर्वादविवक्षुभिः ।शुशुभे विमलश्चन्द्रस्तारागणवृतो यथा ॥ १६ ॥

Segmented

स संवृतः तदा विप्रैः आशीर्वाद-विवक्षुभिः शुशुभे विमलः चन्द्रः तारा-गण-वृतः यथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
विप्रैः विप्र pos=n,g=m,c=3,n=p
आशीर्वाद आशीर्वाद pos=n,comp=y
विवक्षुभिः विवक्षु pos=a,g=m,c=3,n=p
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
विमलः विमल pos=a,g=m,c=1,n=s
चन्द्रः चन्द्र pos=n,g=m,c=1,n=s
तारा तारा pos=n,comp=y
गण गण pos=n,comp=y
वृतः वृ pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i