Original

निश्चक्राम ततः श्रीमान्पुनरेव महायशाः ।ददर्श ब्राह्मणांश्चैव सोऽभिरूपानुपस्थितान् ॥ १५ ॥

Segmented

निश्चक्राम ततः श्रीमान् पुनः एव महा-यशाः ददर्श ब्राह्मणान् च एव सो ऽभिरूपान् उपस्थितान्

Analysis

Word Lemma Parse
निश्चक्राम निष्क्रम् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽभिरूपान् अभिरूप pos=a,g=m,c=2,n=p
उपस्थितान् उपस्था pos=va,g=m,c=2,n=p,f=part