Original

प्रविश्याभ्यन्तरं श्रीमान्दैवतान्यभिगम्य च ।पूजयामास रत्नैश्च गन्धैर्माल्यैश्च सर्वशः ॥ १४ ॥

Segmented

प्रविश्य अभ्यन्तरम् श्रीमान् दैवतानि अभिगम्य च पूजयामास रत्नैः च गन्धैः माल्यैः च सर्वशः

Analysis

Word Lemma Parse
प्रविश्य प्रविश् pos=vi
अभ्यन्तरम् अभ्यन्तर pos=n,g=n,c=2,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
दैवतानि दैवत pos=n,g=n,c=2,n=p
अभिगम्य अभिगम् pos=vi
pos=i
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
रत्नैः रत्न pos=n,g=n,c=3,n=p
pos=i
गन्धैः गन्ध pos=n,g=m,c=3,n=p
माल्यैः माल्य pos=n,g=n,c=3,n=p
pos=i
सर्वशः सर्वशस् pos=i