Original

प्रविश्य भवनं राजा देवराजगृहोपमम् ।श्रुत्वा विजयसंयुक्तं रथात्पश्चादवातरत् ॥ १३ ॥

Segmented

प्रविश्य भवनम् राजा देव-राज-गृह-उपमम् श्रुत्वा विजय-संयुक्तम् रथात् पश्चाद् अवातरत्

Analysis

Word Lemma Parse
प्रविश्य प्रविश् pos=vi
भवनम् भवन pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
राज राजन् pos=n,comp=y
गृह गृह pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
विजय विजय pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
रथात् रथ pos=n,g=m,c=5,n=s
पश्चाद् पश्चात् pos=i
अवातरत् अवतृ pos=v,p=3,n=s,l=lan