Original

भव नस्त्वं महाराज राजेह शरदां शतम् ।प्रजाः पालय धर्मेण यथेन्द्रस्त्रिदिवं नृप ॥ ११ ॥

Segmented

भव नः त्वम् महा-राज राजा इह शरदाम् शतम् प्रजाः पालय धर्मेण यथा इन्द्रः त्रिदिवम् नृप

Analysis

Word Lemma Parse
भव भू pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
राजा राजन् pos=n,g=m,c=1,n=s
इह इह pos=i
शरदाम् शरद् pos=n,g=f,c=6,n=p
शतम् शत pos=n,g=n,c=2,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
पालय पालय् pos=v,p=2,n=s,l=lot
धर्मेण धर्म pos=n,g=m,c=3,n=s
यथा यथा pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s