Original

दिष्ट्या जयसि राजेन्द्र शत्रूञ्शत्रुनिसूदन ।दिष्ट्या राज्यं पुनः प्राप्तं धर्मेण च बलेन च ॥ १० ॥

Segmented

दिष्ट्या जयसि राज-इन्द्र शत्रूञ् शत्रु-निषूदनैः दिष्ट्या राज्यम् पुनः प्राप्तम् धर्मेण च बलेन च

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
जयसि जि pos=v,p=2,n=s,l=lat
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
शत्रूञ् शत्रु pos=n,g=m,c=2,n=p
शत्रु शत्रु pos=n,comp=y
निषूदनैः निषूदन pos=n,g=m,c=8,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
धर्मेण धर्म pos=n,g=m,c=3,n=s
pos=i
बलेन बल pos=n,g=n,c=3,n=s
pos=i