Original

वैशंपायन उवाच ।प्रवेशने तु पार्थानां जनस्य पुरवासिनः ।दिदृक्षूणां सहस्राणि समाजग्मुर्बहून्यथ ॥ १ ॥

Segmented

वैशंपायन उवाच प्रवेशने तु पार्थानाम् जनस्य पुर-वासिनः दिदृक्षूणाम् सहस्राणि समाजग्मुः बहूनि अथ

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रवेशने प्रवेशन pos=n,g=n,c=7,n=s
तु तु pos=i
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
जनस्य जन pos=n,g=m,c=6,n=s
पुर पुर pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=6,n=s
दिदृक्षूणाम् दिदृक्षु pos=a,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
बहूनि बहु pos=a,g=n,c=1,n=p
अथ अथ pos=i