Original

बृहस्पतिपुरोगांश्च देवर्षीनसकृत्प्रभुः ।तोषयित्वोपचारेण राजनीतिमधीतवान् ॥ ९ ॥

Segmented

बृहस्पति-पुरोगान् च देवर्षीन् असकृत् प्रभुः तोषयित्वा उपचारेण राज-नीतिम् अधीतवान्

Analysis

Word Lemma Parse
बृहस्पति बृहस्पति pos=n,comp=y
पुरोगान् पुरोग pos=a,g=m,c=2,n=p
pos=i
देवर्षीन् देवर्षि pos=n,g=m,c=2,n=p
असकृत् असकृत् pos=i
प्रभुः प्रभु pos=a,g=m,c=1,n=s
तोषयित्वा तोषय् pos=vi
उपचारेण उपचार pos=n,g=m,c=3,n=s
राज राजन् pos=n,comp=y
नीतिम् नीति pos=n,g=f,c=2,n=s
अधीतवान् अधी pos=va,g=m,c=1,n=s,f=part