Original

जनयामास यं देवी दिव्या त्रिपथगा नदी ।साक्षाद्ददर्श यो देवान्सर्वाञ्शक्रपुरोगमान् ॥ ८ ॥

Segmented

जनयामास यम् देवी दिव्या त्रिपथगा नदी साक्षाद् ददर्श यो देवान् सर्वाञ् शक्र-पुरोगमान्

Analysis

Word Lemma Parse
जनयामास जनय् pos=v,p=3,n=s,l=lit
यम् यद् pos=n,g=m,c=2,n=s
देवी देवी pos=n,g=f,c=1,n=s
दिव्या दिव्या pos=n,g=f,c=1,n=s
त्रिपथगा त्रिपथगा pos=n,g=f,c=1,n=s
नदी नदी pos=n,g=f,c=1,n=s
साक्षाद् साक्षात् pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
यो यद् pos=n,g=m,c=1,n=s
देवान् देव pos=n,g=m,c=2,n=p
सर्वाञ् सर्व pos=n,g=m,c=2,n=p
शक्र शक्र pos=n,comp=y
पुरोगमान् पुरोगम pos=a,g=m,c=2,n=p