Original

स ते सर्वरहस्येषु संशयान्मनसि स्थितान् ।छेत्ता भागीरथीपुत्रः सर्वज्ञः सर्वधर्मवित् ॥ ७ ॥

Segmented

स ते सर्व-रहस्येषु संशयान् मनसि स्थितान् छेत्ता भागीरथी-पुत्रः सर्वज्ञः सर्व-धर्म-विद्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सर्व सर्व pos=n,comp=y
रहस्येषु रहस्य pos=n,g=n,c=7,n=p
संशयान् संशय pos=n,g=m,c=2,n=p
मनसि मनस् pos=n,g=n,c=7,n=s
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part
छेत्ता छेत्तृ pos=a,g=m,c=1,n=s
भागीरथी भागीरथी pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सर्वज्ञः सर्वज्ञ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s