Original

वैशंपायन उवाच ।तमुवाच महातेजा व्यासो वेदविदां वरः ।नारदं समभिप्रेक्ष्य सर्वं जानन्पुरातनम् ॥ ५ ॥

Segmented

वैशंपायन उवाच तम् उवाच महा-तेजाः व्यासो वेद-विदाम् वरः नारदम् समभिप्रेक्ष्य सर्वम् जानन् पुरातनम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
व्यासो व्यास pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
नारदम् नारद pos=n,g=m,c=2,n=s
समभिप्रेक्ष्य समभिप्रेक्ष् pos=vi
सर्वम् सर्व pos=n,g=n,c=2,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
पुरातनम् पुरातन pos=n,g=n,c=2,n=s