Original

तथा स्वलंकृतद्वारं नगरं पाण्डुनन्दनः ।स्तूयमानः शुभैर्वाक्यैः प्रविवेश सुहृद्वृतः ॥ ४९ ॥

Segmented

तथा सु अलंकृत-द्वारम् नगरम् पाण्डु-नन्दनः स्तूयमानः शुभैः वाक्यैः प्रविवेश सुहृद्-वृतः

Analysis

Word Lemma Parse
तथा तथा pos=i
सु सु pos=i
अलंकृत अलंकृ pos=va,comp=y,f=part
द्वारम् द्वार pos=n,g=n,c=2,n=s
नगरम् नगर pos=n,g=n,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
स्तूयमानः स्तु pos=va,g=m,c=1,n=s,f=part
शुभैः शुभ pos=a,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
सुहृद् सुहृद् pos=n,comp=y
वृतः वृ pos=va,g=m,c=1,n=s,f=part