Original

कुम्भाश्च नगरद्वारि वारिपूर्णा दृढा नवाः ।कन्याः सुमनसश्छागाः स्थापितास्तत्र तत्र ह ॥ ४८ ॥

Segmented

कुम्भाः च नगर-द्वारि वारि-पूर्णाः दृढा नवाः कन्याः सुमनसः छागाः स्थापिताः तत्र तत्र ह

Analysis

Word Lemma Parse
कुम्भाः कुम्भ pos=n,g=m,c=1,n=p
pos=i
नगर नगर pos=n,comp=y
द्वारि द्वार् pos=n,g=f,c=7,n=s
वारि वारि pos=n,comp=y
पूर्णाः पृ pos=va,g=m,c=1,n=p,f=part
दृढा दृढ pos=a,g=m,c=1,n=p
नवाः नव pos=a,g=m,c=1,n=p
कन्याः कन्या pos=n,g=f,c=1,n=p
सुमनसः सुमनस् pos=n,g=f,c=1,n=p
छागाः छाग pos=n,g=m,c=1,n=p
स्थापिताः स्थापय् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
तत्र तत्र pos=i
pos=i