Original

अथ चूर्णैश्च गन्धानां नानापुष्पैः प्रियङ्गुभिः ।माल्यदामभिरासक्तै राजवेश्माभिसंवृतम् ॥ ४७ ॥

Segmented

अथ चूर्णैः च गन्धानाम् नाना पुष्पैः प्रियङ्गुभिः माल्य-दामन् आसक्तै राज-वेश्म अभिसंवृतम्

Analysis

Word Lemma Parse
अथ अथ pos=i
चूर्णैः चूर्ण pos=n,g=n,c=3,n=p
pos=i
गन्धानाम् गन्ध pos=n,g=m,c=6,n=p
नाना नाना pos=i
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
प्रियङ्गुभिः प्रियङ्गु pos=n,g=m,c=3,n=p
माल्य माल्य pos=n,comp=y
दामन् दामन् pos=n,g=n,c=3,n=p
आसक्तै आसञ्ज् pos=va,g=n,c=3,n=p,f=part
राज राजन् pos=n,comp=y
वेश्म वेश्मन् pos=n,g=n,c=1,n=s
अभिसंवृतम् अभिसंवृ pos=va,g=n,c=1,n=s,f=part