Original

पाण्डुरेण च माल्येन पताकाभिश्च वेदिभिः ।संवृतो राजमार्गश्च धूपनैश्च सुधूपितः ॥ ४६ ॥

Segmented

पाण्डुरेण च माल्येन पताकाभिः च वेदिभिः संवृतो राजमार्गः च धूपनैः च सु धूपितवान्

Analysis

Word Lemma Parse
पाण्डुरेण पाण्डुर pos=a,g=n,c=3,n=s
pos=i
माल्येन माल्य pos=n,g=n,c=3,n=s
पताकाभिः पताका pos=n,g=f,c=3,n=p
pos=i
वेदिभिः वेदि pos=n,g=f,c=3,n=p
संवृतो संवृ pos=va,g=m,c=1,n=s,f=part
राजमार्गः राजमार्ग pos=n,g=m,c=1,n=s
pos=i
धूपनैः धूपन pos=n,g=n,c=3,n=p
pos=i
सु सु pos=i
धूपितवान् धूपय् pos=va,g=m,c=1,n=s,f=part