Original

ततो वैतालिकैः सूतैर्मागधैश्च सुभाषितैः ।स्तूयमानो ययौ राजा नगरं नागसाह्वयम् ॥ ४३ ॥

Segmented

ततो वैतालिकैः सूतैः मागधैः च सु भाषितैः स्तूयमानो ययौ राजा नगरम् नागसाह्वयम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वैतालिकैः वैतालिक pos=n,g=m,c=3,n=p
सूतैः सूत pos=n,g=m,c=3,n=p
मागधैः मागध pos=n,g=m,c=3,n=p
pos=i
सु सु pos=i
भाषितैः भाष् pos=va,g=m,c=3,n=p,f=part
स्तूयमानो स्तु pos=va,g=m,c=1,n=s,f=part
ययौ या pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
नगरम् नगर pos=n,g=n,c=2,n=s
नागसाह्वयम् नागसाह्वय pos=n,g=n,c=2,n=s