Original

ततो रथाश्च बहुला नागाश्च समलंकृताः ।पादाताश्च हयाश्चैव पृष्ठतः समनुव्रजन् ॥ ४२ ॥

Segmented

ततो रथाः च बहुला नागाः च समलंकृताः पादाताः च हयाः च एव पृष्ठतः समनुव्रजन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
बहुला बहुल pos=a,g=m,c=1,n=p
नागाः नाग pos=n,g=m,c=1,n=p
pos=i
समलंकृताः समलंकृ pos=va,g=m,c=1,n=p,f=part
पादाताः पादात pos=n,g=m,c=1,n=p
pos=i
हयाः हय pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
पृष्ठतः पृष्ठतस् pos=i
समनुव्रजन् समनुव्रज् pos=v,p=3,n=p,l=lan