Original

कुरुस्त्रियश्च ताः सर्वाः कुन्ती कृष्णा च द्रौपदी ।यानैरुच्चावचैर्जग्मुर्विदुरेण पुरस्कृताः ॥ ४१ ॥

Segmented

कुरु-स्त्रियः च ताः सर्वाः कुन्ती कृष्णा च द्रौपदी यानैः उच्चावचैः जग्मुः विदुरेण पुरस्कृताः

Analysis

Word Lemma Parse
कुरु कुरु pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
pos=i
ताः तद् pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
pos=i
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
यानैः यान pos=n,g=n,c=3,n=p
उच्चावचैः उच्चावच pos=a,g=n,c=3,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
विदुरेण विदुर pos=n,g=m,c=3,n=s
पुरस्कृताः पुरस्कृ pos=va,g=f,c=1,n=p,f=part