Original

नरयानेन तु ज्येष्ठः पिता पार्थस्य भारत ।अग्रतो धर्मराजस्य गान्धारीसहितो ययौ ॥ ४० ॥

Segmented

नर-यानेन तु ज्येष्ठः पिता पार्थस्य भारत अग्रतो धर्मराजस्य गान्धारी-सहितः ययौ

Analysis

Word Lemma Parse
नर नर pos=n,comp=y
यानेन यान pos=n,g=n,c=3,n=s
तु तु pos=i
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
अग्रतो अग्रतस् pos=i
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
गान्धारी गान्धारी pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit