Original

धर्मचर्या च राज्यं च नित्यमेव विरुध्यते ।येन मुह्यति मे चेतश्चिन्तयानस्य नित्यशः ॥ ४ ॥

Segmented

धर्म-चर्या च राज्यम् च नित्यम् एव विरुध्यते येन मुह्यति मे चेतः चिन्तयतः नित्यशः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
चर्या चर्या pos=n,g=f,c=1,n=s
pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
pos=i
नित्यम् नित्यम् pos=i
एव एव pos=i
विरुध्यते विरुध् pos=v,p=3,n=s,l=lat
येन येन pos=i
मुह्यति मुह् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
चेतः चेतस् pos=n,g=n,c=1,n=s
चिन्तयतः चिन्तय् pos=va,g=m,c=6,n=s,f=part
नित्यशः नित्यशस् pos=i