Original

रथं हेममयं शुभ्रं सैन्यसुग्रीवयोजितम् ।सह सात्यकिना कृष्णः समास्थायान्वयात्कुरून् ॥ ३९ ॥

Segmented

रथम् हेम-मयम् शुभ्रम् सैन्य-सुग्रीव-योजितम् सह सात्यकिना कृष्णः समास्थाय अन्वयात् कुरून्

Analysis

Word Lemma Parse
रथम् रथ pos=n,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
शुभ्रम् शुभ्र pos=a,g=m,c=2,n=s
सैन्य सैन्य pos=n,comp=y
सुग्रीव सुग्रीव pos=n,comp=y
योजितम् योजय् pos=va,g=m,c=2,n=s,f=part
सह सह pos=i
सात्यकिना सात्यकि pos=n,g=m,c=3,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
समास्थाय समास्था pos=vi
अन्वयात् अनुया pos=v,p=3,n=s,l=lun
कुरून् कुरु pos=n,g=m,c=2,n=p