Original

आस्थाय तु रथं शुभ्रं युक्तमश्वैर्महाजवैः ।अन्वयात्पृष्ठतो राजन्युयुत्सुः पाण्डवाग्रजम् ॥ ३८ ॥

Segmented

आस्थाय तु रथम् शुभ्रम् युक्तम् अश्वैः महा-जवैः अन्वयात् पृष्ठतो राजन् युयुत्सुः पाण्डव-अग्रजम्

Analysis

Word Lemma Parse
आस्थाय आस्था pos=vi
तु तु pos=i
रथम् रथ pos=n,g=m,c=2,n=s
शुभ्रम् शुभ्र pos=a,g=m,c=2,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
अश्वैः अश्व pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
जवैः जव pos=n,g=m,c=3,n=p
अन्वयात् अनुया pos=v,p=3,n=s,l=lun
पृष्ठतो पृष्ठतस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
युयुत्सुः युयुत्सु pos=n,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
अग्रजम् अग्रज pos=n,g=m,c=2,n=s