Original

ते पञ्च रथमास्थाय भ्रातरः समलंकृताः ।भूतानीव समस्तानि राजन्ददृशिरे तदा ॥ ३७ ॥

Segmented

ते पञ्च रथम् आस्थाय भ्रातरः समलंकृताः भूतानि इव समस्तानि राजन् ददृशिरे तदा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
समलंकृताः समलंकृ pos=va,g=m,c=1,n=p,f=part
भूतानि भूत pos=n,g=n,c=1,n=p
इव इव pos=i
समस्तानि समस्त pos=a,g=n,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
ददृशिरे दृश् pos=v,p=3,n=p,l=lit
तदा तदा pos=i