Original

चामरव्यजने चास्य वीरौ जगृहतुस्तदा ।चन्द्ररश्मिप्रभे शुभ्रे माद्रीपुत्रावलंकृते ॥ ३६ ॥

Segmented

चामर-व्यजने च अस्य वीरौ जगृहतुः तदा चन्द्र-रश्मि-प्रभा शुभ्रे माद्री-पुत्रौ अलंकृते

Analysis

Word Lemma Parse
चामर चामर pos=n,comp=y
व्यजने व्यजन pos=n,g=n,c=2,n=d
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वीरौ वीर pos=n,g=m,c=1,n=d
जगृहतुः ग्रह् pos=v,p=3,n=d,l=lit
तदा तदा pos=i
चन्द्र चन्द्र pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
प्रभा प्रभा pos=n,g=n,c=2,n=d
शुभ्रे शुभ्र pos=a,g=n,c=2,n=d
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
अलंकृते अलंकृ pos=va,g=n,c=2,n=d,f=part